A 333-17 Dvārakāmāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 333/17
Title: Dvārakāmāhātmya
Dimensions: 25 x 11.5 cm x 59 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2091
Remarks:
Reel No. A 333-17 Inventory No. 80998
Title Dvārakāmāhātmya
Remarks assigned to the Skandapurāṇa
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.0 x 11.5 cm
Folios 59
Lines per Folio 8–9
Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the marginal title: dvā. ma and rāma
Scribe ŚrīMaheśvarānanda
Date of Copying Samvat 1929
Place of Copying Lalitapura
Place of Deposit NAK
Accession No. 4/2091/6
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
athadvārakāmāhātmyaṃ likhyate || ||
nārāyaṇaṃ namaskṛtya naraṃ caiva naro(2)ttamaṃ ||
devīṃ sarasvatīṃ vyāsaṃ tato jaya mudirayet (!) || 1 ||
śaunaka uvāca
kathaṃ sūta yuge hy asmin rau(3)dre vai kalisaṃjñike (!) ||
bahupāṣaṃḍasaṃkīrṇe prāpsyāmo madhusūdanaṃ || 2 ||
yugatraye vyatikrāṃte dharmā(4)cārapare tadā ||
prāpte kaliyuge ghore kva viṣṇur bhagavān hariḥ || 3 ||
sūta uvāca ||
anujñayā tu bhava(5)tāṃ prasādāt keśavasya ca ||
avasthānaṃ bhagavataḥ kathayāmi nibodhataḥ || 4 || (!) (fol. 1v1–5)
End
vidhimaṃtrakriyāhīnaṃ pūjāṃ gṛhṇāti keśavaḥ ||
māhātmyaṃ tiṣṭhate (!) nityaṃ likhitaṃ ya(5)sya veśmani || 41 ||
nāparādhasahasres (!) tu kṛtair lipyati mānavaḥ ||
yaḥ paṭhet śṛṇute vāpi ma(6)hātmyaṃ dvārakāsu ca || 42 || (!)
dvādaśīnāṃ ca sarvāsāṃ yathoktaṃ labhate phalam ||
dvārakāyāḥ sa(7)mudbhūtaṃ māhātmyaṃ paṭhate (!) tu yaḥ || 43 || || (fol. 58v4–7)
Colophon
iti śrīskaṃdapurāṇe śrīdvārakāmāhātmye paṃ(1)caviṃśo ʼdhyāyaḥ || 25 || samāptoyaṃ śrīdvārakāmāhātmyaṃ śubham || || svasti śrīsa(2)mvat 1929 sālamiti jyeṣṭhaśudi 14 roja 5 etad dine idaṃ pustakaṃ lalitāpūranagaradhi(3)vāsita śrīmahābuddhopāśaka śrīmaheśvarānaṃdena likhitaṃ śubham || || śubham astū (!) || ||(fol. 58v7–59r3)
Microfilm Details
Reel No. A 333/17
Date of Filming 27-04-1972
Exposures 60
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 29-06-2005
Bibliography