A 333-17 Dvārakāmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 333/17
Title: Dvārakāmāhātmya
Dimensions: 25 x 11.5 cm x 59 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2091
Remarks:


Reel No. A 333-17 Inventory No. 80998

Title Dvārakāmāhātmya

Remarks assigned to the Skandapurāṇa

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 11.5 cm

Folios 59

Lines per Folio 8–9

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the marginal title: dvā. ma and rāma

Scribe ŚrīMaheśvarānanda

Date of Copying Samvat 1929

Place of Copying Lalitapura

Place of Deposit NAK

Accession No. 4/2091/6

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

athadvārakāmāhātmyaṃ likhyate || ||

nārāyaṇaṃ namaskṛtya naraṃ caiva naro(2)ttamaṃ ||

devīṃ sarasvatīṃ vyāsaṃ tato jaya mudirayet (!) || 1 ||

śaunaka uvāca

kathaṃ sūta yuge hy asmin rau(3)dre vai kalisaṃjñike (!) ||

bahupāṣaṃḍasaṃkīrṇe prāpsyāmo madhusūdanaṃ || 2 ||

yugatraye vyatikrāṃte dharmā(4)cārapare tadā ||

prāpte kaliyuge ghore kva viṣṇur bhagavān hariḥ || 3 ||

sūta uvāca ||

anujñayā tu bhava(5)tāṃ prasādāt keśavasya ca ||

avasthānaṃ bhagavataḥ kathayāmi nibodhataḥ || 4 || (!) (fol. 1v1–5)

End

vidhimaṃtrakriyāhīnaṃ pūjāṃ gṛhṇāti keśavaḥ ||

māhātmyaṃ tiṣṭhate (!) nityaṃ likhitaṃ ya(5)sya veśmani || 41 ||

nāparādhasahasres (!) tu kṛtair lipyati mānavaḥ ||

yaḥ paṭhet śṛṇute vāpi ma(6)hātmyaṃ dvārakāsu ca || 42 || (!)

dvādaśīnāṃ ca sarvāsāṃ yathoktaṃ labhate phalam ||

dvārakāyāḥ sa(7)mudbhūtaṃ māhātmyaṃ paṭhate (!) tu yaḥ || 43 || || (fol. 58v4–7)

Colophon

iti śrīskaṃdapurāṇe śrīdvārakāmāhātmye paṃ(1)caviṃśo ʼdhyāyaḥ || 25 || samāptoyaṃ śrīdvārakāmāhātmyaṃ śubham || || svasti śrīsa(2)mvat 1929 sālamiti jyeṣṭhaśudi 14 roja 5 etad dine idaṃ pustakaṃ lalitāpūranagaradhi(3)vāsita śrīmahābuddhopāśaka śrīmaheśvarānaṃdena likhitaṃ śubham || || śubham astū (!) || ||(fol. 58v7–59r3)

Microfilm Details

Reel No. A 333/17

Date of Filming 27-04-1972

Exposures 60

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 29-06-2005

Bibliography